सोमवार, 20 अप्रैल 2009

(श्री बंकिमचन्द्र चटर्जी द्वारा रचित मूल सम्पूर्ण गीत)

वंदे मातरम्‌
वंदे मातरम्‌ वंदे मातरम्‌
सुजलां सुफलां मलयज-शीतलाम्‌
सस्य-श्यामलां मातरम्‌ !
शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्‌
फुल्ल-कुसुमित-द्रुमदल शोभिनीम्‌
सुहासिनीं सुमधुर-भाषिंणीम्‌
सुखदाम्‌ वरदाम्‌ मातरम्‌ !! ॥1॥

कोटी कोटी-कण्ठ-कलकल-निनाद कराले
कोटि कोटि भुजैर्धृत-खरकरवाले
के बोले मा तुमि अबले !
बहुबल-धारिणीम्‌ नमामि तारिणीम्‌
रिपुदल-वारिणीम्‌-मातरम्‌ !! ॥2॥

तुमि विद्या तुमि धर्म
तुमि हृदि तुमि मर्म
त्वम्‌ हि प्राणा : शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तोमारई प्रतिमा गडि
मन्दिरे मन्दिरे
त्वम्‌ हि दुर्गा दशप्रहरण-धारिणी
कमला कमल-दल-विहारिणी
वाणी विद्यादायिनी ॥3॥

नमामि कमलाय्‌ अमलाम्‌ अतुलाम्‌
सुजलाम्‌ सुफलाम्‌ मातरम्‌ !!
श्यामलाम्‌ सरलाम्‌ सुस्मिताम भूषिताम्‌
धरणीम्‌ भरणीम्‌ मातरम्‌ !! ॥4॥

(श्री बंकिमचन्द्र चटर्जी द्वारा रचित मूल सम्पूर्ण गीत)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें